Bhagavath Geetha CH 1 Arjunavishada Yogam Verses 11-20

 Bhagavath Geetha CH 1 Arjunavishada Yogam Verses 11-20


अयनेषु च सर्वेषु यथाभागमवस्थिता: |
भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि || 11||

ayaneṣhu cha sarveṣhu yathā-bhāgamavasthitāḥ
bhīṣhmamevābhirakṣhantu bhavantaḥ sarva eva hi

Therefore, I call upon all the generals of the Kaurava army now to give full support to Grandsire Bheeshma, even as you defend your respective strategic points.


तस्य सञ्जनयन्हर्षं कुरुवृद्ध: पितामह: |
सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् || 12||

tasya sañjanayan harṣhaṁ kuru-vṛiddhaḥ pitāmahaḥ
siṁha-nādaṁ vinadyochchaiḥ śhaṅkhaṁ dadhmau pratāpavān

Then, the grand old man of the Kuru dynasty, the glorious patriarch Bheeshma, roared like a lion, and blew his conch shell very loudly, giving joy to Duryodhan.


तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा: |
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् || 13||

tataḥ śhaṅkhāśhcha bheryaśhcha paṇavānaka-gomukhāḥ
sahasaivābhyahanyanta sa śhabdastumulo ’bhavat

Thereafter, conches, kettledrums, bugles, trumpets, and horns suddenly blared forth, and their combined sound was overwhelming.


तत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |
माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: || 14||

tataḥ śhvetairhayairyukte mahati syandane sthitau
mādhavaḥ pāṇḍavaśhchaiva divyau śhaṅkhau pradadhmatuḥ

Then, from amidst the Pandava army, seated in a glorious chariot drawn by white horses, Madhav and Arjun blew their Divine conch shells.


पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जय: |
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदर: || 15||

pāñchajanyaṁ hṛiṣhīkeśho devadattaṁ dhanañjayaḥ

pauṇḍraṁ dadhmau mahā-śhaṅkhaṁ bhīma-karmā vṛikodaraḥ

Hrishikesh blew his conch shell, called Panchajanya, and Arjun blew the Devadutta. Bheem, the voracious eater and performer of herculean tasks, blew his mighty conch, called Paundra.


अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिर: |
नकुल: सहदेवश्च सुघोषमणिपुष्पकौ || 16||
काश्यश्च परमेष्वास: शिखण्डी च महारथ: |
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित: || 17||
द्रुपदो द्रौपदेयाश्च सर्वश: पृथिवीपते |
सौभद्रश्च महाबाहु: शङ्खान्दध्मु: पृथक् पृथक् || 18||

anantavijayaṁ rājā kuntī-putro yudhiṣhṭhiraḥ
nakulaḥ sahadevaśhcha sughoṣha-maṇipuṣhpakau
kāśhyaśhcha parameṣhvāsaḥ śhikhaṇḍī cha mahā-rathaḥ
dhṛiṣhṭadyumno virāṭaśhcha sātyakiśh chāparājitaḥ
drupado draupadeyāśhcha sarvaśhaḥ pṛithivī-pate
saubhadraśhcha mahā-bāhuḥ śhaṅkhāndadhmuḥ pṛithak pṛithak

King Yudhishthir, blew the Anantavijay, while Nakul and Sahadev blew the Sughosh and Manipushpak. The excellent archer and king of Kashi, the great warrior Shikhandi, Dhrishtadyumna, Virat, and the invincible Satyaki, Drupad, the five sons of Draupadi, and the mighty-armed Abhimanyu, son of Subhadra, all blew their respective conch shells, O Ruler of the earth.


स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् |

नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् || 19||

sa ghoṣho dhārtarāṣhṭrāṇāṁ hṛidayāni vyadārayat
nabhaśhcha pṛithivīṁ chaiva tumulo abhyanunādayan

The terrific sound thundered across the sky and the earth, and shattered the hearts of your sons, O Dhritarasthra.


अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वज: |
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डव: ||20||
हृषीकेशं तदा वाक्यमिदमाह महीपते |

atha vyavasthitān dṛiṣhṭvā dhārtarāṣhṭrān kapi-dhwajaḥ
pravṛitte śhastra-sampāte dhanurudyamya pāṇḍavaḥ
hṛiṣhīkeśhaṁ tadā vākyam idam āha mahī-pate

 At that time, the son of Pandu, Arjun, who had the insignia of Hanuman on the flag of his chariot, took up his bow. Seeing your sons arrayed against him, O King, Arjun then spoke the following words to Shree Krishna.



Comments

Popular posts from this blog

Bhagavath geetha Verses 1to 10 in Telugu

Bhagavath Geetha Arjunavishajayogam (CH 1) Verse 1 - 10