Bhagavath Geeta CH-2 Sankya Yoga Verses 1-10

 सञ्जय उवाच |

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् |

विषीदन्तमिदं वाक्यमुवाच मधुसूदन: || 1||

sañjaya uvācha

taṁ tathā kṛipayāviṣhṭamaśhru pūrṇākulekṣhaṇam

viṣhīdantamidaṁ vākyam uvācha madhusūdanaḥ

----------------------

श्रीभगवानुवाच |

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् |

अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन || 2||

śhrī bhagavān uvācha

kutastvā kaśhmalamidaṁ viṣhame samupasthitam

anārya-juṣhṭamaswargyam akīrti-karam arjuna

------------------------

क्लैब्यं मा स्म गम: पार्थ नैतत्त्वय्युपपद्यते |

क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप || 3||

klaibyaṁ mā sma gamaḥ pārtha naitat tvayyupapadyate

kṣhudraṁ hṛidaya-daurbalyaṁ tyaktvottiṣhṭha parantapa

-------------------------

अर्जुन उवाच |

कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन |

इषुभि: प्रतियोत्स्यामि पूजार्हावरिसूदन || 4||

arjuna uvācha

kathaṁ bhīṣhmam ahaṁ sankhye droṇaṁ cha madhusūdana

iṣhubhiḥ pratiyotsyāmi pūjārhāvari-sūdana

----------------------------

गुरूनहत्वा हि महानुभावान्

श्रेयो भोक्तुं भैक्ष्यमपीह लोके |

हत्वार्थकामांस्तु गुरूनिहैव

भुञ्जीय भोगान् रुधिरप्रदिग्धान् || 5||

gurūnahatvā hi mahānubhāvān

śhreyo bhoktuṁ bhaikṣhyamapīha loke

hatvārtha-kāmāṁstu gurūnihaiva

bhuñjīya bhogān rudhira-pradigdhān

------------------------------

न चैतद्विद्म: कतरन्नो गरीयो

यद्वा जयेम यदि वा नो जयेयु: |

यानेव हत्वा न जिजीविषाम

स्तेऽवस्थिता: प्रमुखे धार्तराष्ट्रा: || 6||

na chaitadvidmaḥ kataranno garīyo

yadvā jayema yadi vā no jayeyuḥ

yāneva hatvā na jijīviṣhāmas

te ’vasthitāḥ pramukhe dhārtarāṣhṭrāḥ

---------------------------------

कार्पण्यदोषोपहतस्वभाव:

पृच्छामि त्वां धर्मसम्मूढचेता: |

यच्छ्रेय: स्यान्निश्चितं ब्रूहि तन्मे

शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् || 7||

kārpaṇya-doṣhopahata-svabhāvaḥ

pṛichchhāmi tvāṁ dharma-sammūḍha-chetāḥ

yach-chhreyaḥ syānniśhchitaṁ brūhi tanme

śhiṣhyaste ’haṁ śhādhi māṁ tvāṁ prapannam

-----------------------------------

न हि प्रपश्यामि ममापनुद्याद्

यच्छोकमुच्छोषणमिन्द्रियाणाम् |

अवाप्य भूमावसपत्नमृद्धं

राज्यं सुराणामपि चाधिपत्यम् || 8||

na hi prapaśhyāmi mamāpanudyād

yach-chhokam uchchhoṣhaṇam-indriyāṇām

avāpya bhūmāv-asapatnamṛiddhaṁ

rājyaṁ surāṇāmapi chādhipatyam

--------------------------------------

सञ्जय उवाच |

एवमुक्त्वा हृषीकेशं गुडाकेश: परन्तप |

न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह || 9||

sañjaya uvācha

evam-uktvā hṛiṣhīkeśhaṁ guḍākeśhaḥ parantapa

na yotsya iti govindam uktvā tūṣhṇīṁ babhūva ha

--------------------------------------

तमुवाच हृषीकेश: प्रहसन्निव भारत |

सेनयोरुभयोर्मध्ये विषीदन्तमिदं वच: || 10||

tam-uvācha hṛiṣhīkeśhaḥ prahasanniva bhārata

senayorubhayor-madhye viṣhīdantam-idaṁ vachaḥ

__________________________________________

Total verses in CH-2 Sankya Yoga - Verses 1-72


Happy learning

Sai Group

Comments

Popular posts from this blog

Bhagavath geetha Verses 1to 10 in Telugu

Bhagavath Geetha Arjunavishajayogam (CH 1) Verse 1 - 10